A 430-6 Samarasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/6
Title: Samarasāra
Dimensions: 25 x 10 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4541
Remarks:
Reel No. A 430-6 Inventory No. 59766
Title Samarasārasaṭīka
Remarks commentry by Bharata
Author Rāmacaṃdrasomayāji
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, fol. 1 is missing
Size 25.0 x 10.0 cm
Folios 34
Lines per Folio 10–11
Foliation figures in the lower right-hand margin under the abbreviation heraṃva. of the verso
Place of Deposit NAK
Accession No. 5/4541
Manuscript Features
Some text about Praṣnākṣara is written after the colophon.
Excerpts
Beginning
/// -kāreṇa bahūni svaraśāstrāṇi vidadhe kṛtavān | tathā cātra jayopāye svaraśāstrāṇāṃ pradhānattvād ālo(2)canāṃ | tena svaraśāstrīyayuddhajayopāyaṃ vakṣye iti bhāvaḥ | na nu tatkṛtagraṃthebhyo jayopāyajñānasaṃbhavā (!) tva(3)tkṛta graṃthāraṃbhaṇaṃ vyartham ata āha | ted ekavākyatām iti | teṣāṃ svaraśāstrāṇāṃ ekavākyatā⟪ṃ⟫ | arthaikyā(4)d ekavākyaṃ sākāṃkṣaṃ ced vibhāge syād iti rūpatāṃ tu bhagavān ayam eva sadāśiva eva jānāti na tu lo(5)kaḥ (fol. 2r1–5)
End
atrodāharaṇaṃ | taṃ(10)ḍulāḥ33 tridhā kṛte prathame15 dvitīye12 | tṛtīye 6 | sarvatra tribhiḥ śeṣite prathame 0 śūnyaṃ śeṣe(11) pi traya eva 3 dvitīye pi 3 tṛtīye pi 3 phalaṃ | †vagale† sthānāni mitrāgameti sarvatra jñeyaṃ || śrīḥ śrīḥ śrīḥ (fol. 35v9–11)
Colophon
iti śrīrāmacaṃdrasomayā(9)jiviracita (!) samarasāraṭīkā bharatakṛtā samāptā || śubhaṃstāt || (fol. 35r8–9)
Microfilm Details
Reel No. A 430/6
Date of Filming 06-10-1972
Exposures 38
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-09-2006
Bibliography